A 233-2 Kūpapratiṣṭhāvidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 233/2
Title: Kūpapratiṣṭhāvidhi
Dimensions: 31 x 17 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/734
Remarks:
Reel No. A 233-2 Inventory No. 37044
Title Kūpapratiṣṭhāvidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State complete
Size 31.0 x 17.0 cm
Folios 8
Lines per Folio 11
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/734
Manuscript Features
kūpratiṣṭhāvidhipatra 8
Excerpts
Beginning
❖ śrī3gaṇeśāya namaḥ ||
śrīgurubhyo namaḥ || ||
atha kūpapratisṭhākalaśārccaṇa(!)vidhi[r] likhyate || ||
yajamānapuṣpabhāja[ḥ] || adyādi || (ādya) || mānavagotrayajamānasya śrī2jayabhīpatīndramallavarmmaṇa śrī3sveṣtadevatāprītyarthaṃ kūparatiṣṭhākalaśārccaṇa(!)pūjāṃ kartuṃ pūṣpabhājanaṃ samarppayāmi ⟨ḥ⟩ || || (fol. 1v1–4)
End
sāmānyaṃ sarvvabhūtebhyo, mayā dattam idaṃ jalaṃ |
ramantu sarvvatāni sānnapānāvagāhanaiḥ <ref name="ftn1">pāda c is unmetrical.</ref> || ||
(dhanā, gurutatppaṇa || devatarppaṇayāya || pitṛtarppaṇa mālakoyāya || uapryyaśanaṃ || || dakṣiṇādānavācana || vedācanayāya || || vidhithye kalaśārccanadhukakā || || yajamāna, abhiṣeka || āśīvāda || || sākṣīthāya || || (fol. 8r4–8)
Colophon
iti kūpapratiṣṭhāvidhi samāptaḥ (fol. 8r8)
Microfilm Details
Reel No. A 233/2
Date of Filming 13-01-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 03-12-2009
Bibliography
<references/>